Declension table of ?marṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemarṇiṣyamāṇam marṇiṣyamāṇe marṇiṣyamāṇāni
Vocativemarṇiṣyamāṇa marṇiṣyamāṇe marṇiṣyamāṇāni
Accusativemarṇiṣyamāṇam marṇiṣyamāṇe marṇiṣyamāṇāni
Instrumentalmarṇiṣyamāṇena marṇiṣyamāṇābhyām marṇiṣyamāṇaiḥ
Dativemarṇiṣyamāṇāya marṇiṣyamāṇābhyām marṇiṣyamāṇebhyaḥ
Ablativemarṇiṣyamāṇāt marṇiṣyamāṇābhyām marṇiṣyamāṇebhyaḥ
Genitivemarṇiṣyamāṇasya marṇiṣyamāṇayoḥ marṇiṣyamāṇānām
Locativemarṇiṣyamāṇe marṇiṣyamāṇayoḥ marṇiṣyamāṇeṣu

Compound marṇiṣyamāṇa -

Adverb -marṇiṣyamāṇam -marṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria