Declension table of ?mṛṇyamāna

Deva

NeuterSingularDualPlural
Nominativemṛṇyamānam mṛṇyamāne mṛṇyamānāni
Vocativemṛṇyamāna mṛṇyamāne mṛṇyamānāni
Accusativemṛṇyamānam mṛṇyamāne mṛṇyamānāni
Instrumentalmṛṇyamānena mṛṇyamānābhyām mṛṇyamānaiḥ
Dativemṛṇyamānāya mṛṇyamānābhyām mṛṇyamānebhyaḥ
Ablativemṛṇyamānāt mṛṇyamānābhyām mṛṇyamānebhyaḥ
Genitivemṛṇyamānasya mṛṇyamānayoḥ mṛṇyamānānām
Locativemṛṇyamāne mṛṇyamānayoḥ mṛṇyamāneṣu

Compound mṛṇyamāna -

Adverb -mṛṇyamānam -mṛṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria