Conjugation tables of ?khad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhadāmi khadāvaḥ khadāmaḥ
Secondkhadasi khadathaḥ khadatha
Thirdkhadati khadataḥ khadanti


MiddleSingularDualPlural
Firstkhade khadāvahe khadāmahe
Secondkhadase khadethe khadadhve
Thirdkhadate khadete khadante


PassiveSingularDualPlural
Firstkhadye khadyāvahe khadyāmahe
Secondkhadyase khadyethe khadyadhve
Thirdkhadyate khadyete khadyante


Imperfect

ActiveSingularDualPlural
Firstakhadam akhadāva akhadāma
Secondakhadaḥ akhadatam akhadata
Thirdakhadat akhadatām akhadan


MiddleSingularDualPlural
Firstakhade akhadāvahi akhadāmahi
Secondakhadathāḥ akhadethām akhadadhvam
Thirdakhadata akhadetām akhadanta


PassiveSingularDualPlural
Firstakhadye akhadyāvahi akhadyāmahi
Secondakhadyathāḥ akhadyethām akhadyadhvam
Thirdakhadyata akhadyetām akhadyanta


Optative

ActiveSingularDualPlural
Firstkhadeyam khadeva khadema
Secondkhadeḥ khadetam khadeta
Thirdkhadet khadetām khadeyuḥ


MiddleSingularDualPlural
Firstkhadeya khadevahi khademahi
Secondkhadethāḥ khadeyāthām khadedhvam
Thirdkhadeta khadeyātām khaderan


PassiveSingularDualPlural
Firstkhadyeya khadyevahi khadyemahi
Secondkhadyethāḥ khadyeyāthām khadyedhvam
Thirdkhadyeta khadyeyātām khadyeran


Imperative

ActiveSingularDualPlural
Firstkhadāni khadāva khadāma
Secondkhada khadatam khadata
Thirdkhadatu khadatām khadantu


MiddleSingularDualPlural
Firstkhadai khadāvahai khadāmahai
Secondkhadasva khadethām khadadhvam
Thirdkhadatām khadetām khadantām


PassiveSingularDualPlural
Firstkhadyai khadyāvahai khadyāmahai
Secondkhadyasva khadyethām khadyadhvam
Thirdkhadyatām khadyetām khadyantām


Future

ActiveSingularDualPlural
Firstkhadiṣyāmi khadiṣyāvaḥ khadiṣyāmaḥ
Secondkhadiṣyasi khadiṣyathaḥ khadiṣyatha
Thirdkhadiṣyati khadiṣyataḥ khadiṣyanti


MiddleSingularDualPlural
Firstkhadiṣye khadiṣyāvahe khadiṣyāmahe
Secondkhadiṣyase khadiṣyethe khadiṣyadhve
Thirdkhadiṣyate khadiṣyete khadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhaditāsmi khaditāsvaḥ khaditāsmaḥ
Secondkhaditāsi khaditāsthaḥ khaditāstha
Thirdkhaditā khaditārau khaditāraḥ


Perfect

ActiveSingularDualPlural
Firstcakhāda cakhada cakhadiva cakhadima
Secondcakhaditha cakhadathuḥ cakhada
Thirdcakhāda cakhadatuḥ cakhaduḥ


MiddleSingularDualPlural
Firstcakhade cakhadivahe cakhadimahe
Secondcakhadiṣe cakhadāthe cakhadidhve
Thirdcakhade cakhadāte cakhadire


Benedictive

ActiveSingularDualPlural
Firstkhadyāsam khadyāsva khadyāsma
Secondkhadyāḥ khadyāstam khadyāsta
Thirdkhadyāt khadyāstām khadyāsuḥ

Participles

Past Passive Participle
khatta m. n. khattā f.

Past Active Participle
khattavat m. n. khattavatī f.

Present Active Participle
khadat m. n. khadantī f.

Present Middle Participle
khadamāna m. n. khadamānā f.

Present Passive Participle
khadyamāna m. n. khadyamānā f.

Future Active Participle
khadiṣyat m. n. khadiṣyantī f.

Future Middle Participle
khadiṣyamāṇa m. n. khadiṣyamāṇā f.

Future Passive Participle
khaditavya m. n. khaditavyā f.

Future Passive Participle
khādya m. n. khādyā f.

Future Passive Participle
khadanīya m. n. khadanīyā f.

Perfect Active Participle
cakhadvas m. n. cakhaduṣī f.

Perfect Middle Participle
cakhadāna m. n. cakhadānā f.

Indeclinable forms

Infinitive
khaditum

Absolutive
khattvā

Absolutive
-khadya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria