Declension table of ?khattavat

Deva

MasculineSingularDualPlural
Nominativekhattavān khattavantau khattavantaḥ
Vocativekhattavan khattavantau khattavantaḥ
Accusativekhattavantam khattavantau khattavataḥ
Instrumentalkhattavatā khattavadbhyām khattavadbhiḥ
Dativekhattavate khattavadbhyām khattavadbhyaḥ
Ablativekhattavataḥ khattavadbhyām khattavadbhyaḥ
Genitivekhattavataḥ khattavatoḥ khattavatām
Locativekhattavati khattavatoḥ khattavatsu

Compound khattavat -

Adverb -khattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria