Declension table of ?khaditavyā

Deva

FeminineSingularDualPlural
Nominativekhaditavyā khaditavye khaditavyāḥ
Vocativekhaditavye khaditavye khaditavyāḥ
Accusativekhaditavyām khaditavye khaditavyāḥ
Instrumentalkhaditavyayā khaditavyābhyām khaditavyābhiḥ
Dativekhaditavyāyai khaditavyābhyām khaditavyābhyaḥ
Ablativekhaditavyāyāḥ khaditavyābhyām khaditavyābhyaḥ
Genitivekhaditavyāyāḥ khaditavyayoḥ khaditavyānām
Locativekhaditavyāyām khaditavyayoḥ khaditavyāsu

Adverb -khaditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria