Declension table of ?cakhadvas

Deva

NeuterSingularDualPlural
Nominativecakhadvat cakhaduṣī cakhadvāṃsi
Vocativecakhadvat cakhaduṣī cakhadvāṃsi
Accusativecakhadvat cakhaduṣī cakhadvāṃsi
Instrumentalcakhaduṣā cakhadvadbhyām cakhadvadbhiḥ
Dativecakhaduṣe cakhadvadbhyām cakhadvadbhyaḥ
Ablativecakhaduṣaḥ cakhadvadbhyām cakhadvadbhyaḥ
Genitivecakhaduṣaḥ cakhaduṣoḥ cakhaduṣām
Locativecakhaduṣi cakhaduṣoḥ cakhadvatsu

Compound cakhadvat -

Adverb -cakhadvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria