Declension table of ?khadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhadiṣyamāṇam khadiṣyamāṇe khadiṣyamāṇāni
Vocativekhadiṣyamāṇa khadiṣyamāṇe khadiṣyamāṇāni
Accusativekhadiṣyamāṇam khadiṣyamāṇe khadiṣyamāṇāni
Instrumentalkhadiṣyamāṇena khadiṣyamāṇābhyām khadiṣyamāṇaiḥ
Dativekhadiṣyamāṇāya khadiṣyamāṇābhyām khadiṣyamāṇebhyaḥ
Ablativekhadiṣyamāṇāt khadiṣyamāṇābhyām khadiṣyamāṇebhyaḥ
Genitivekhadiṣyamāṇasya khadiṣyamāṇayoḥ khadiṣyamāṇānām
Locativekhadiṣyamāṇe khadiṣyamāṇayoḥ khadiṣyamāṇeṣu

Compound khadiṣyamāṇa -

Adverb -khadiṣyamāṇam -khadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria