Declension table of ?khaditavya

Deva

MasculineSingularDualPlural
Nominativekhaditavyaḥ khaditavyau khaditavyāḥ
Vocativekhaditavya khaditavyau khaditavyāḥ
Accusativekhaditavyam khaditavyau khaditavyān
Instrumentalkhaditavyena khaditavyābhyām khaditavyaiḥ khaditavyebhiḥ
Dativekhaditavyāya khaditavyābhyām khaditavyebhyaḥ
Ablativekhaditavyāt khaditavyābhyām khaditavyebhyaḥ
Genitivekhaditavyasya khaditavyayoḥ khaditavyānām
Locativekhaditavye khaditavyayoḥ khaditavyeṣu

Compound khaditavya -

Adverb -khaditavyam -khaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria