Declension table of ?khattavatī

Deva

FeminineSingularDualPlural
Nominativekhattavatī khattavatyau khattavatyaḥ
Vocativekhattavati khattavatyau khattavatyaḥ
Accusativekhattavatīm khattavatyau khattavatīḥ
Instrumentalkhattavatyā khattavatībhyām khattavatībhiḥ
Dativekhattavatyai khattavatībhyām khattavatībhyaḥ
Ablativekhattavatyāḥ khattavatībhyām khattavatībhyaḥ
Genitivekhattavatyāḥ khattavatyoḥ khattavatīnām
Locativekhattavatyām khattavatyoḥ khattavatīṣu

Compound khattavati - khattavatī -

Adverb -khattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria