तिङन्तावली ?खद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखदति खदतः खदन्ति
मध्यमखदसि खदथः खदथ
उत्तमखदामि खदावः खदामः


आत्मनेपदेएकद्विबहु
प्रथमखदते खदेते खदन्ते
मध्यमखदसे खदेथे खदध्वे
उत्तमखदे खदावहे खदामहे


कर्मणिएकद्विबहु
प्रथमखद्यते खद्येते खद्यन्ते
मध्यमखद्यसे खद्येथे खद्यध्वे
उत्तमखद्ये खद्यावहे खद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखदत् अखदताम् अखदन्
मध्यमअखदः अखदतम् अखदत
उत्तमअखदम् अखदाव अखदाम


आत्मनेपदेएकद्विबहु
प्रथमअखदत अखदेताम् अखदन्त
मध्यमअखदथाः अखदेथाम् अखदध्वम्
उत्तमअखदे अखदावहि अखदामहि


कर्मणिएकद्विबहु
प्रथमअखद्यत अखद्येताम् अखद्यन्त
मध्यमअखद्यथाः अखद्येथाम् अखद्यध्वम्
उत्तमअखद्ये अखद्यावहि अखद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखदेत् खदेताम् खदेयुः
मध्यमखदेः खदेतम् खदेत
उत्तमखदेयम् खदेव खदेम


आत्मनेपदेएकद्विबहु
प्रथमखदेत खदेयाताम् खदेरन्
मध्यमखदेथाः खदेयाथाम् खदेध्वम्
उत्तमखदेय खदेवहि खदेमहि


कर्मणिएकद्विबहु
प्रथमखद्येत खद्येयाताम् खद्येरन्
मध्यमखद्येथाः खद्येयाथाम् खद्येध्वम्
उत्तमखद्येय खद्येवहि खद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखदतु खदताम् खदन्तु
मध्यमखद खदतम् खदत
उत्तमखदानि खदाव खदाम


आत्मनेपदेएकद्विबहु
प्रथमखदताम् खदेताम् खदन्ताम्
मध्यमखदस्व खदेथाम् खदध्वम्
उत्तमखदै खदावहै खदामहै


कर्मणिएकद्विबहु
प्रथमखद्यताम् खद्येताम् खद्यन्ताम्
मध्यमखद्यस्व खद्येथाम् खद्यध्वम्
उत्तमखद्यै खद्यावहै खद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखदिष्यति खदिष्यतः खदिष्यन्ति
मध्यमखदिष्यसि खदिष्यथः खदिष्यथ
उत्तमखदिष्यामि खदिष्यावः खदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखदिष्यते खदिष्येते खदिष्यन्ते
मध्यमखदिष्यसे खदिष्येथे खदिष्यध्वे
उत्तमखदिष्ये खदिष्यावहे खदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखदिता खदितारौ खदितारः
मध्यमखदितासि खदितास्थः खदितास्थ
उत्तमखदितास्मि खदितास्वः खदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाद चखदतुः चखदुः
मध्यमचखदिथ चखदथुः चखद
उत्तमचखाद चखद चखदिव चखदिम


आत्मनेपदेएकद्विबहु
प्रथमचखदे चखदाते चखदिरे
मध्यमचखदिषे चखदाथे चखदिध्वे
उत्तमचखदे चखदिवहे चखदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखद्यात् खद्यास्ताम् खद्यासुः
मध्यमखद्याः खद्यास्तम् खद्यास्त
उत्तमखद्यासम् खद्यास्व खद्यास्म

कृदन्त

क्त
खत्त m. n. खत्ता f.

क्तवतु
खत्तवत् m. n. खत्तवती f.

शतृ
खदत् m. n. खदन्ती f.

शानच्
खदमान m. n. खदमाना f.

शानच् कर्मणि
खद्यमान m. n. खद्यमाना f.

लुडादेश पर
खदिष्यत् m. n. खदिष्यन्ती f.

लुडादेश आत्म
खदिष्यमाण m. n. खदिष्यमाणा f.

तव्य
खदितव्य m. n. खदितव्या f.

यत्
खाद्य m. n. खाद्या f.

अनीयर्
खदनीय m. n. खदनीया f.

लिडादेश पर
चखद्वस् m. n. चखदुषी f.

लिडादेश आत्म
चखदान m. n. चखदाना f.

अव्यय

तुमुन्
खदितुम्

क्त्वा
खत्त्वा

ल्यप्
॰खद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria