Declension table of ?cakhaduṣī

Deva

FeminineSingularDualPlural
Nominativecakhaduṣī cakhaduṣyau cakhaduṣyaḥ
Vocativecakhaduṣi cakhaduṣyau cakhaduṣyaḥ
Accusativecakhaduṣīm cakhaduṣyau cakhaduṣīḥ
Instrumentalcakhaduṣyā cakhaduṣībhyām cakhaduṣībhiḥ
Dativecakhaduṣyai cakhaduṣībhyām cakhaduṣībhyaḥ
Ablativecakhaduṣyāḥ cakhaduṣībhyām cakhaduṣībhyaḥ
Genitivecakhaduṣyāḥ cakhaduṣyoḥ cakhaduṣīṇām
Locativecakhaduṣyām cakhaduṣyoḥ cakhaduṣīṣu

Compound cakhaduṣi - cakhaduṣī -

Adverb -cakhaduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria