Declension table of ?khadat

Deva

MasculineSingularDualPlural
Nominativekhadan khadantau khadantaḥ
Vocativekhadan khadantau khadantaḥ
Accusativekhadantam khadantau khadataḥ
Instrumentalkhadatā khadadbhyām khadadbhiḥ
Dativekhadate khadadbhyām khadadbhyaḥ
Ablativekhadataḥ khadadbhyām khadadbhyaḥ
Genitivekhadataḥ khadatoḥ khadatām
Locativekhadati khadatoḥ khadatsu

Compound khadat -

Adverb -khadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria