Declension table of ?khadyamāna

Deva

MasculineSingularDualPlural
Nominativekhadyamānaḥ khadyamānau khadyamānāḥ
Vocativekhadyamāna khadyamānau khadyamānāḥ
Accusativekhadyamānam khadyamānau khadyamānān
Instrumentalkhadyamānena khadyamānābhyām khadyamānaiḥ khadyamānebhiḥ
Dativekhadyamānāya khadyamānābhyām khadyamānebhyaḥ
Ablativekhadyamānāt khadyamānābhyām khadyamānebhyaḥ
Genitivekhadyamānasya khadyamānayoḥ khadyamānānām
Locativekhadyamāne khadyamānayoḥ khadyamāneṣu

Compound khadyamāna -

Adverb -khadyamānam -khadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria