Declension table of ?khadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhadiṣyamāṇā khadiṣyamāṇe khadiṣyamāṇāḥ
Vocativekhadiṣyamāṇe khadiṣyamāṇe khadiṣyamāṇāḥ
Accusativekhadiṣyamāṇām khadiṣyamāṇe khadiṣyamāṇāḥ
Instrumentalkhadiṣyamāṇayā khadiṣyamāṇābhyām khadiṣyamāṇābhiḥ
Dativekhadiṣyamāṇāyai khadiṣyamāṇābhyām khadiṣyamāṇābhyaḥ
Ablativekhadiṣyamāṇāyāḥ khadiṣyamāṇābhyām khadiṣyamāṇābhyaḥ
Genitivekhadiṣyamāṇāyāḥ khadiṣyamāṇayoḥ khadiṣyamāṇānām
Locativekhadiṣyamāṇāyām khadiṣyamāṇayoḥ khadiṣyamāṇāsu

Adverb -khadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria