Declension table of ?khadyamāna

Deva

NeuterSingularDualPlural
Nominativekhadyamānam khadyamāne khadyamānāni
Vocativekhadyamāna khadyamāne khadyamānāni
Accusativekhadyamānam khadyamāne khadyamānāni
Instrumentalkhadyamānena khadyamānābhyām khadyamānaiḥ
Dativekhadyamānāya khadyamānābhyām khadyamānebhyaḥ
Ablativekhadyamānāt khadyamānābhyām khadyamānebhyaḥ
Genitivekhadyamānasya khadyamānayoḥ khadyamānānām
Locativekhadyamāne khadyamānayoḥ khadyamāneṣu

Compound khadyamāna -

Adverb -khadyamānam -khadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria