Declension table of ?khadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhadiṣyamāṇaḥ khadiṣyamāṇau khadiṣyamāṇāḥ
Vocativekhadiṣyamāṇa khadiṣyamāṇau khadiṣyamāṇāḥ
Accusativekhadiṣyamāṇam khadiṣyamāṇau khadiṣyamāṇān
Instrumentalkhadiṣyamāṇena khadiṣyamāṇābhyām khadiṣyamāṇaiḥ khadiṣyamāṇebhiḥ
Dativekhadiṣyamāṇāya khadiṣyamāṇābhyām khadiṣyamāṇebhyaḥ
Ablativekhadiṣyamāṇāt khadiṣyamāṇābhyām khadiṣyamāṇebhyaḥ
Genitivekhadiṣyamāṇasya khadiṣyamāṇayoḥ khadiṣyamāṇānām
Locativekhadiṣyamāṇe khadiṣyamāṇayoḥ khadiṣyamāṇeṣu

Compound khadiṣyamāṇa -

Adverb -khadiṣyamāṇam -khadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria