Declension table of ?khadiṣyat

Deva

MasculineSingularDualPlural
Nominativekhadiṣyan khadiṣyantau khadiṣyantaḥ
Vocativekhadiṣyan khadiṣyantau khadiṣyantaḥ
Accusativekhadiṣyantam khadiṣyantau khadiṣyataḥ
Instrumentalkhadiṣyatā khadiṣyadbhyām khadiṣyadbhiḥ
Dativekhadiṣyate khadiṣyadbhyām khadiṣyadbhyaḥ
Ablativekhadiṣyataḥ khadiṣyadbhyām khadiṣyadbhyaḥ
Genitivekhadiṣyataḥ khadiṣyatoḥ khadiṣyatām
Locativekhadiṣyati khadiṣyatoḥ khadiṣyatsu

Compound khadiṣyat -

Adverb -khadiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria