Conjugation tables of ?kaṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṭṭayāmi kaṭṭayāvaḥ kaṭṭayāmaḥ
Secondkaṭṭayasi kaṭṭayathaḥ kaṭṭayatha
Thirdkaṭṭayati kaṭṭayataḥ kaṭṭayanti


MiddleSingularDualPlural
Firstkaṭṭaye kaṭṭayāvahe kaṭṭayāmahe
Secondkaṭṭayase kaṭṭayethe kaṭṭayadhve
Thirdkaṭṭayate kaṭṭayete kaṭṭayante


PassiveSingularDualPlural
Firstkaṭṭye kaṭṭyāvahe kaṭṭyāmahe
Secondkaṭṭyase kaṭṭyethe kaṭṭyadhve
Thirdkaṭṭyate kaṭṭyete kaṭṭyante


Imperfect

ActiveSingularDualPlural
Firstakaṭṭayam akaṭṭayāva akaṭṭayāma
Secondakaṭṭayaḥ akaṭṭayatam akaṭṭayata
Thirdakaṭṭayat akaṭṭayatām akaṭṭayan


MiddleSingularDualPlural
Firstakaṭṭaye akaṭṭayāvahi akaṭṭayāmahi
Secondakaṭṭayathāḥ akaṭṭayethām akaṭṭayadhvam
Thirdakaṭṭayata akaṭṭayetām akaṭṭayanta


PassiveSingularDualPlural
Firstakaṭṭye akaṭṭyāvahi akaṭṭyāmahi
Secondakaṭṭyathāḥ akaṭṭyethām akaṭṭyadhvam
Thirdakaṭṭyata akaṭṭyetām akaṭṭyanta


Optative

ActiveSingularDualPlural
Firstkaṭṭayeyam kaṭṭayeva kaṭṭayema
Secondkaṭṭayeḥ kaṭṭayetam kaṭṭayeta
Thirdkaṭṭayet kaṭṭayetām kaṭṭayeyuḥ


MiddleSingularDualPlural
Firstkaṭṭayeya kaṭṭayevahi kaṭṭayemahi
Secondkaṭṭayethāḥ kaṭṭayeyāthām kaṭṭayedhvam
Thirdkaṭṭayeta kaṭṭayeyātām kaṭṭayeran


PassiveSingularDualPlural
Firstkaṭṭyeya kaṭṭyevahi kaṭṭyemahi
Secondkaṭṭyethāḥ kaṭṭyeyāthām kaṭṭyedhvam
Thirdkaṭṭyeta kaṭṭyeyātām kaṭṭyeran


Imperative

ActiveSingularDualPlural
Firstkaṭṭayāni kaṭṭayāva kaṭṭayāma
Secondkaṭṭaya kaṭṭayatam kaṭṭayata
Thirdkaṭṭayatu kaṭṭayatām kaṭṭayantu


MiddleSingularDualPlural
Firstkaṭṭayai kaṭṭayāvahai kaṭṭayāmahai
Secondkaṭṭayasva kaṭṭayethām kaṭṭayadhvam
Thirdkaṭṭayatām kaṭṭayetām kaṭṭayantām


PassiveSingularDualPlural
Firstkaṭṭyai kaṭṭyāvahai kaṭṭyāmahai
Secondkaṭṭyasva kaṭṭyethām kaṭṭyadhvam
Thirdkaṭṭyatām kaṭṭyetām kaṭṭyantām


Future

ActiveSingularDualPlural
Firstkaṭṭayiṣyāmi kaṭṭayiṣyāvaḥ kaṭṭayiṣyāmaḥ
Secondkaṭṭayiṣyasi kaṭṭayiṣyathaḥ kaṭṭayiṣyatha
Thirdkaṭṭayiṣyati kaṭṭayiṣyataḥ kaṭṭayiṣyanti


MiddleSingularDualPlural
Firstkaṭṭayiṣye kaṭṭayiṣyāvahe kaṭṭayiṣyāmahe
Secondkaṭṭayiṣyase kaṭṭayiṣyethe kaṭṭayiṣyadhve
Thirdkaṭṭayiṣyate kaṭṭayiṣyete kaṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṭṭayitāsmi kaṭṭayitāsvaḥ kaṭṭayitāsmaḥ
Secondkaṭṭayitāsi kaṭṭayitāsthaḥ kaṭṭayitāstha
Thirdkaṭṭayitā kaṭṭayitārau kaṭṭayitāraḥ

Participles

Past Passive Participle
kaṭṭita m. n. kaṭṭitā f.

Past Active Participle
kaṭṭitavat m. n. kaṭṭitavatī f.

Present Active Participle
kaṭṭayat m. n. kaṭṭayantī f.

Present Middle Participle
kaṭṭayamāna m. n. kaṭṭayamānā f.

Present Passive Participle
kaṭṭyamāna m. n. kaṭṭyamānā f.

Future Active Participle
kaṭṭayiṣyat m. n. kaṭṭayiṣyantī f.

Future Middle Participle
kaṭṭayiṣyamāṇa m. n. kaṭṭayiṣyamāṇā f.

Future Passive Participle
kaṭṭayitavya m. n. kaṭṭayitavyā f.

Future Passive Participle
kaṭṭya m. n. kaṭṭyā f.

Future Passive Participle
kaṭṭanīya m. n. kaṭṭanīyā f.

Indeclinable forms

Infinitive
kaṭṭayitum

Absolutive
kaṭṭayitvā

Absolutive
-kaṭṭya

Periphrastic Perfect
kaṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria