Declension table of ?kaṭṭayamānā

Deva

FeminineSingularDualPlural
Nominativekaṭṭayamānā kaṭṭayamāne kaṭṭayamānāḥ
Vocativekaṭṭayamāne kaṭṭayamāne kaṭṭayamānāḥ
Accusativekaṭṭayamānām kaṭṭayamāne kaṭṭayamānāḥ
Instrumentalkaṭṭayamānayā kaṭṭayamānābhyām kaṭṭayamānābhiḥ
Dativekaṭṭayamānāyai kaṭṭayamānābhyām kaṭṭayamānābhyaḥ
Ablativekaṭṭayamānāyāḥ kaṭṭayamānābhyām kaṭṭayamānābhyaḥ
Genitivekaṭṭayamānāyāḥ kaṭṭayamānayoḥ kaṭṭayamānānām
Locativekaṭṭayamānāyām kaṭṭayamānayoḥ kaṭṭayamānāsu

Adverb -kaṭṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria