Declension table of ?kaṭṭayitavyā

Deva

FeminineSingularDualPlural
Nominativekaṭṭayitavyā kaṭṭayitavye kaṭṭayitavyāḥ
Vocativekaṭṭayitavye kaṭṭayitavye kaṭṭayitavyāḥ
Accusativekaṭṭayitavyām kaṭṭayitavye kaṭṭayitavyāḥ
Instrumentalkaṭṭayitavyayā kaṭṭayitavyābhyām kaṭṭayitavyābhiḥ
Dativekaṭṭayitavyāyai kaṭṭayitavyābhyām kaṭṭayitavyābhyaḥ
Ablativekaṭṭayitavyāyāḥ kaṭṭayitavyābhyām kaṭṭayitavyābhyaḥ
Genitivekaṭṭayitavyāyāḥ kaṭṭayitavyayoḥ kaṭṭayitavyānām
Locativekaṭṭayitavyāyām kaṭṭayitavyayoḥ kaṭṭayitavyāsu

Adverb -kaṭṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria