Declension table of ?kaṭṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṭṭayiṣyantī kaṭṭayiṣyantyau kaṭṭayiṣyantyaḥ
Vocativekaṭṭayiṣyanti kaṭṭayiṣyantyau kaṭṭayiṣyantyaḥ
Accusativekaṭṭayiṣyantīm kaṭṭayiṣyantyau kaṭṭayiṣyantīḥ
Instrumentalkaṭṭayiṣyantyā kaṭṭayiṣyantībhyām kaṭṭayiṣyantībhiḥ
Dativekaṭṭayiṣyantyai kaṭṭayiṣyantībhyām kaṭṭayiṣyantībhyaḥ
Ablativekaṭṭayiṣyantyāḥ kaṭṭayiṣyantībhyām kaṭṭayiṣyantībhyaḥ
Genitivekaṭṭayiṣyantyāḥ kaṭṭayiṣyantyoḥ kaṭṭayiṣyantīnām
Locativekaṭṭayiṣyantyām kaṭṭayiṣyantyoḥ kaṭṭayiṣyantīṣu

Compound kaṭṭayiṣyanti - kaṭṭayiṣyantī -

Adverb -kaṭṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria