Declension table of ?kaṭṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṭṭayiṣyan kaṭṭayiṣyantau kaṭṭayiṣyantaḥ
Vocativekaṭṭayiṣyan kaṭṭayiṣyantau kaṭṭayiṣyantaḥ
Accusativekaṭṭayiṣyantam kaṭṭayiṣyantau kaṭṭayiṣyataḥ
Instrumentalkaṭṭayiṣyatā kaṭṭayiṣyadbhyām kaṭṭayiṣyadbhiḥ
Dativekaṭṭayiṣyate kaṭṭayiṣyadbhyām kaṭṭayiṣyadbhyaḥ
Ablativekaṭṭayiṣyataḥ kaṭṭayiṣyadbhyām kaṭṭayiṣyadbhyaḥ
Genitivekaṭṭayiṣyataḥ kaṭṭayiṣyatoḥ kaṭṭayiṣyatām
Locativekaṭṭayiṣyati kaṭṭayiṣyatoḥ kaṭṭayiṣyatsu

Compound kaṭṭayiṣyat -

Adverb -kaṭṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria