Declension table of ?kaṭṭayamāna

Deva

NeuterSingularDualPlural
Nominativekaṭṭayamānam kaṭṭayamāne kaṭṭayamānāni
Vocativekaṭṭayamāna kaṭṭayamāne kaṭṭayamānāni
Accusativekaṭṭayamānam kaṭṭayamāne kaṭṭayamānāni
Instrumentalkaṭṭayamānena kaṭṭayamānābhyām kaṭṭayamānaiḥ
Dativekaṭṭayamānāya kaṭṭayamānābhyām kaṭṭayamānebhyaḥ
Ablativekaṭṭayamānāt kaṭṭayamānābhyām kaṭṭayamānebhyaḥ
Genitivekaṭṭayamānasya kaṭṭayamānayoḥ kaṭṭayamānānām
Locativekaṭṭayamāne kaṭṭayamānayoḥ kaṭṭayamāneṣu

Compound kaṭṭayamāna -

Adverb -kaṭṭayamānam -kaṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria