Declension table of ?kaṭṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativekaṭṭayiṣyat kaṭṭayiṣyantī kaṭṭayiṣyatī kaṭṭayiṣyanti
Vocativekaṭṭayiṣyat kaṭṭayiṣyantī kaṭṭayiṣyatī kaṭṭayiṣyanti
Accusativekaṭṭayiṣyat kaṭṭayiṣyantī kaṭṭayiṣyatī kaṭṭayiṣyanti
Instrumentalkaṭṭayiṣyatā kaṭṭayiṣyadbhyām kaṭṭayiṣyadbhiḥ
Dativekaṭṭayiṣyate kaṭṭayiṣyadbhyām kaṭṭayiṣyadbhyaḥ
Ablativekaṭṭayiṣyataḥ kaṭṭayiṣyadbhyām kaṭṭayiṣyadbhyaḥ
Genitivekaṭṭayiṣyataḥ kaṭṭayiṣyatoḥ kaṭṭayiṣyatām
Locativekaṭṭayiṣyati kaṭṭayiṣyatoḥ kaṭṭayiṣyatsu

Adverb -kaṭṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria