Declension table of ?kaṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativekaṭṭayitavyam kaṭṭayitavye kaṭṭayitavyāni
Vocativekaṭṭayitavya kaṭṭayitavye kaṭṭayitavyāni
Accusativekaṭṭayitavyam kaṭṭayitavye kaṭṭayitavyāni
Instrumentalkaṭṭayitavyena kaṭṭayitavyābhyām kaṭṭayitavyaiḥ
Dativekaṭṭayitavyāya kaṭṭayitavyābhyām kaṭṭayitavyebhyaḥ
Ablativekaṭṭayitavyāt kaṭṭayitavyābhyām kaṭṭayitavyebhyaḥ
Genitivekaṭṭayitavyasya kaṭṭayitavyayoḥ kaṭṭayitavyānām
Locativekaṭṭayitavye kaṭṭayitavyayoḥ kaṭṭayitavyeṣu

Compound kaṭṭayitavya -

Adverb -kaṭṭayitavyam -kaṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria