Declension table of ?kaṭṭyamāna

Deva

NeuterSingularDualPlural
Nominativekaṭṭyamānam kaṭṭyamāne kaṭṭyamānāni
Vocativekaṭṭyamāna kaṭṭyamāne kaṭṭyamānāni
Accusativekaṭṭyamānam kaṭṭyamāne kaṭṭyamānāni
Instrumentalkaṭṭyamānena kaṭṭyamānābhyām kaṭṭyamānaiḥ
Dativekaṭṭyamānāya kaṭṭyamānābhyām kaṭṭyamānebhyaḥ
Ablativekaṭṭyamānāt kaṭṭyamānābhyām kaṭṭyamānebhyaḥ
Genitivekaṭṭyamānasya kaṭṭyamānayoḥ kaṭṭyamānānām
Locativekaṭṭyamāne kaṭṭyamānayoḥ kaṭṭyamāneṣu

Compound kaṭṭyamāna -

Adverb -kaṭṭyamānam -kaṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria