Declension table of ?kaṭṭitavat

Deva

NeuterSingularDualPlural
Nominativekaṭṭitavat kaṭṭitavantī kaṭṭitavatī kaṭṭitavanti
Vocativekaṭṭitavat kaṭṭitavantī kaṭṭitavatī kaṭṭitavanti
Accusativekaṭṭitavat kaṭṭitavantī kaṭṭitavatī kaṭṭitavanti
Instrumentalkaṭṭitavatā kaṭṭitavadbhyām kaṭṭitavadbhiḥ
Dativekaṭṭitavate kaṭṭitavadbhyām kaṭṭitavadbhyaḥ
Ablativekaṭṭitavataḥ kaṭṭitavadbhyām kaṭṭitavadbhyaḥ
Genitivekaṭṭitavataḥ kaṭṭitavatoḥ kaṭṭitavatām
Locativekaṭṭitavati kaṭṭitavatoḥ kaṭṭitavatsu

Adverb -kaṭṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria