Declension table of ?kaṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativekaṭṭitavatī kaṭṭitavatyau kaṭṭitavatyaḥ
Vocativekaṭṭitavati kaṭṭitavatyau kaṭṭitavatyaḥ
Accusativekaṭṭitavatīm kaṭṭitavatyau kaṭṭitavatīḥ
Instrumentalkaṭṭitavatyā kaṭṭitavatībhyām kaṭṭitavatībhiḥ
Dativekaṭṭitavatyai kaṭṭitavatībhyām kaṭṭitavatībhyaḥ
Ablativekaṭṭitavatyāḥ kaṭṭitavatībhyām kaṭṭitavatībhyaḥ
Genitivekaṭṭitavatyāḥ kaṭṭitavatyoḥ kaṭṭitavatīnām
Locativekaṭṭitavatyām kaṭṭitavatyoḥ kaṭṭitavatīṣu

Compound kaṭṭitavati - kaṭṭitavatī -

Adverb -kaṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria