Declension table of ?kaṭṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṭṭayiṣyamāṇā kaṭṭayiṣyamāṇe kaṭṭayiṣyamāṇāḥ
Vocativekaṭṭayiṣyamāṇe kaṭṭayiṣyamāṇe kaṭṭayiṣyamāṇāḥ
Accusativekaṭṭayiṣyamāṇām kaṭṭayiṣyamāṇe kaṭṭayiṣyamāṇāḥ
Instrumentalkaṭṭayiṣyamāṇayā kaṭṭayiṣyamāṇābhyām kaṭṭayiṣyamāṇābhiḥ
Dativekaṭṭayiṣyamāṇāyai kaṭṭayiṣyamāṇābhyām kaṭṭayiṣyamāṇābhyaḥ
Ablativekaṭṭayiṣyamāṇāyāḥ kaṭṭayiṣyamāṇābhyām kaṭṭayiṣyamāṇābhyaḥ
Genitivekaṭṭayiṣyamāṇāyāḥ kaṭṭayiṣyamāṇayoḥ kaṭṭayiṣyamāṇānām
Locativekaṭṭayiṣyamāṇāyām kaṭṭayiṣyamāṇayoḥ kaṭṭayiṣyamāṇāsu

Adverb -kaṭṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria