Declension table of ?kaṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativekaṭṭayitavyaḥ kaṭṭayitavyau kaṭṭayitavyāḥ
Vocativekaṭṭayitavya kaṭṭayitavyau kaṭṭayitavyāḥ
Accusativekaṭṭayitavyam kaṭṭayitavyau kaṭṭayitavyān
Instrumentalkaṭṭayitavyena kaṭṭayitavyābhyām kaṭṭayitavyaiḥ kaṭṭayitavyebhiḥ
Dativekaṭṭayitavyāya kaṭṭayitavyābhyām kaṭṭayitavyebhyaḥ
Ablativekaṭṭayitavyāt kaṭṭayitavyābhyām kaṭṭayitavyebhyaḥ
Genitivekaṭṭayitavyasya kaṭṭayitavyayoḥ kaṭṭayitavyānām
Locativekaṭṭayitavye kaṭṭayitavyayoḥ kaṭṭayitavyeṣu

Compound kaṭṭayitavya -

Adverb -kaṭṭayitavyam -kaṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria