तिङन्तावली ?कट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकट्टयति कट्टयतः कट्टयन्ति
मध्यमकट्टयसि कट्टयथः कट्टयथ
उत्तमकट्टयामि कट्टयावः कट्टयामः


आत्मनेपदेएकद्विबहु
प्रथमकट्टयते कट्टयेते कट्टयन्ते
मध्यमकट्टयसे कट्टयेथे कट्टयध्वे
उत्तमकट्टये कट्टयावहे कट्टयामहे


कर्मणिएकद्विबहु
प्रथमकट्ट्यते कट्ट्येते कट्ट्यन्ते
मध्यमकट्ट्यसे कट्ट्येथे कट्ट्यध्वे
उत्तमकट्ट्ये कट्ट्यावहे कट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकट्टयत् अकट्टयताम् अकट्टयन्
मध्यमअकट्टयः अकट्टयतम् अकट्टयत
उत्तमअकट्टयम् अकट्टयाव अकट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअकट्टयत अकट्टयेताम् अकट्टयन्त
मध्यमअकट्टयथाः अकट्टयेथाम् अकट्टयध्वम्
उत्तमअकट्टये अकट्टयावहि अकट्टयामहि


कर्मणिएकद्विबहु
प्रथमअकट्ट्यत अकट्ट्येताम् अकट्ट्यन्त
मध्यमअकट्ट्यथाः अकट्ट्येथाम् अकट्ट्यध्वम्
उत्तमअकट्ट्ये अकट्ट्यावहि अकट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकट्टयेत् कट्टयेताम् कट्टयेयुः
मध्यमकट्टयेः कट्टयेतम् कट्टयेत
उत्तमकट्टयेयम् कट्टयेव कट्टयेम


आत्मनेपदेएकद्विबहु
प्रथमकट्टयेत कट्टयेयाताम् कट्टयेरन्
मध्यमकट्टयेथाः कट्टयेयाथाम् कट्टयेध्वम्
उत्तमकट्टयेय कट्टयेवहि कट्टयेमहि


कर्मणिएकद्विबहु
प्रथमकट्ट्येत कट्ट्येयाताम् कट्ट्येरन्
मध्यमकट्ट्येथाः कट्ट्येयाथाम् कट्ट्येध्वम्
उत्तमकट्ट्येय कट्ट्येवहि कट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकट्टयतु कट्टयताम् कट्टयन्तु
मध्यमकट्टय कट्टयतम् कट्टयत
उत्तमकट्टयानि कट्टयाव कट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमकट्टयताम् कट्टयेताम् कट्टयन्ताम्
मध्यमकट्टयस्व कट्टयेथाम् कट्टयध्वम्
उत्तमकट्टयै कट्टयावहै कट्टयामहै


कर्मणिएकद्विबहु
प्रथमकट्ट्यताम् कट्ट्येताम् कट्ट्यन्ताम्
मध्यमकट्ट्यस्व कट्ट्येथाम् कट्ट्यध्वम्
उत्तमकट्ट्यै कट्ट्यावहै कट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकट्टयिष्यति कट्टयिष्यतः कट्टयिष्यन्ति
मध्यमकट्टयिष्यसि कट्टयिष्यथः कट्टयिष्यथ
उत्तमकट्टयिष्यामि कट्टयिष्यावः कट्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकट्टयिष्यते कट्टयिष्येते कट्टयिष्यन्ते
मध्यमकट्टयिष्यसे कट्टयिष्येथे कट्टयिष्यध्वे
उत्तमकट्टयिष्ये कट्टयिष्यावहे कट्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकट्टयिता कट्टयितारौ कट्टयितारः
मध्यमकट्टयितासि कट्टयितास्थः कट्टयितास्थ
उत्तमकट्टयितास्मि कट्टयितास्वः कट्टयितास्मः

कृदन्त

क्त
कट्टित m. n. कट्टिता f.

क्तवतु
कट्टितवत् m. n. कट्टितवती f.

शतृ
कट्टयत् m. n. कट्टयन्ती f.

शानच्
कट्टयमान m. n. कट्टयमाना f.

शानच् कर्मणि
कट्ट्यमान m. n. कट्ट्यमाना f.

लुडादेश पर
कट्टयिष्यत् m. n. कट्टयिष्यन्ती f.

लुडादेश आत्म
कट्टयिष्यमाण m. n. कट्टयिष्यमाणा f.

तव्य
कट्टयितव्य m. n. कट्टयितव्या f.

यत्
कट्ट्य m. n. कट्ट्या f.

अनीयर्
कट्टनीय m. n. कट्टनीया f.

अव्यय

तुमुन्
कट्टयितुम्

क्त्वा
कट्टयित्वा

ल्यप्
॰कट्ट्य

लिट्
कट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria