Declension table of ?kaṭṭanīya

Deva

MasculineSingularDualPlural
Nominativekaṭṭanīyaḥ kaṭṭanīyau kaṭṭanīyāḥ
Vocativekaṭṭanīya kaṭṭanīyau kaṭṭanīyāḥ
Accusativekaṭṭanīyam kaṭṭanīyau kaṭṭanīyān
Instrumentalkaṭṭanīyena kaṭṭanīyābhyām kaṭṭanīyaiḥ kaṭṭanīyebhiḥ
Dativekaṭṭanīyāya kaṭṭanīyābhyām kaṭṭanīyebhyaḥ
Ablativekaṭṭanīyāt kaṭṭanīyābhyām kaṭṭanīyebhyaḥ
Genitivekaṭṭanīyasya kaṭṭanīyayoḥ kaṭṭanīyānām
Locativekaṭṭanīye kaṭṭanīyayoḥ kaṭṭanīyeṣu

Compound kaṭṭanīya -

Adverb -kaṭṭanīyam -kaṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria