Conjugation tables of ?kaṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇṭhāmi kaṇṭhāvaḥ kaṇṭhāmaḥ
Secondkaṇṭhasi kaṇṭhathaḥ kaṇṭhatha
Thirdkaṇṭhati kaṇṭhataḥ kaṇṭhanti


MiddleSingularDualPlural
Firstkaṇṭhe kaṇṭhāvahe kaṇṭhāmahe
Secondkaṇṭhase kaṇṭhethe kaṇṭhadhve
Thirdkaṇṭhate kaṇṭhete kaṇṭhante


PassiveSingularDualPlural
Firstkaṇṭhye kaṇṭhyāvahe kaṇṭhyāmahe
Secondkaṇṭhyase kaṇṭhyethe kaṇṭhyadhve
Thirdkaṇṭhyate kaṇṭhyete kaṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstakaṇṭham akaṇṭhāva akaṇṭhāma
Secondakaṇṭhaḥ akaṇṭhatam akaṇṭhata
Thirdakaṇṭhat akaṇṭhatām akaṇṭhan


MiddleSingularDualPlural
Firstakaṇṭhe akaṇṭhāvahi akaṇṭhāmahi
Secondakaṇṭhathāḥ akaṇṭhethām akaṇṭhadhvam
Thirdakaṇṭhata akaṇṭhetām akaṇṭhanta


PassiveSingularDualPlural
Firstakaṇṭhye akaṇṭhyāvahi akaṇṭhyāmahi
Secondakaṇṭhyathāḥ akaṇṭhyethām akaṇṭhyadhvam
Thirdakaṇṭhyata akaṇṭhyetām akaṇṭhyanta


Optative

ActiveSingularDualPlural
Firstkaṇṭheyam kaṇṭheva kaṇṭhema
Secondkaṇṭheḥ kaṇṭhetam kaṇṭheta
Thirdkaṇṭhet kaṇṭhetām kaṇṭheyuḥ


MiddleSingularDualPlural
Firstkaṇṭheya kaṇṭhevahi kaṇṭhemahi
Secondkaṇṭhethāḥ kaṇṭheyāthām kaṇṭhedhvam
Thirdkaṇṭheta kaṇṭheyātām kaṇṭheran


PassiveSingularDualPlural
Firstkaṇṭhyeya kaṇṭhyevahi kaṇṭhyemahi
Secondkaṇṭhyethāḥ kaṇṭhyeyāthām kaṇṭhyedhvam
Thirdkaṇṭhyeta kaṇṭhyeyātām kaṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstkaṇṭhāni kaṇṭhāva kaṇṭhāma
Secondkaṇṭha kaṇṭhatam kaṇṭhata
Thirdkaṇṭhatu kaṇṭhatām kaṇṭhantu


MiddleSingularDualPlural
Firstkaṇṭhai kaṇṭhāvahai kaṇṭhāmahai
Secondkaṇṭhasva kaṇṭhethām kaṇṭhadhvam
Thirdkaṇṭhatām kaṇṭhetām kaṇṭhantām


PassiveSingularDualPlural
Firstkaṇṭhyai kaṇṭhyāvahai kaṇṭhyāmahai
Secondkaṇṭhyasva kaṇṭhyethām kaṇṭhyadhvam
Thirdkaṇṭhyatām kaṇṭhyetām kaṇṭhyantām


Future

ActiveSingularDualPlural
Firstkaṇṭhiṣyāmi kaṇṭhiṣyāvaḥ kaṇṭhiṣyāmaḥ
Secondkaṇṭhiṣyasi kaṇṭhiṣyathaḥ kaṇṭhiṣyatha
Thirdkaṇṭhiṣyati kaṇṭhiṣyataḥ kaṇṭhiṣyanti


MiddleSingularDualPlural
Firstkaṇṭhiṣye kaṇṭhiṣyāvahe kaṇṭhiṣyāmahe
Secondkaṇṭhiṣyase kaṇṭhiṣyethe kaṇṭhiṣyadhve
Thirdkaṇṭhiṣyate kaṇṭhiṣyete kaṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇṭhitāsmi kaṇṭhitāsvaḥ kaṇṭhitāsmaḥ
Secondkaṇṭhitāsi kaṇṭhitāsthaḥ kaṇṭhitāstha
Thirdkaṇṭhitā kaṇṭhitārau kaṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakaṇṭha cakaṇṭhiva cakaṇṭhima
Secondcakaṇṭhitha cakaṇṭhathuḥ cakaṇṭha
Thirdcakaṇṭha cakaṇṭhatuḥ cakaṇṭhuḥ


MiddleSingularDualPlural
Firstcakaṇṭhe cakaṇṭhivahe cakaṇṭhimahe
Secondcakaṇṭhiṣe cakaṇṭhāthe cakaṇṭhidhve
Thirdcakaṇṭhe cakaṇṭhāte cakaṇṭhire


Benedictive

ActiveSingularDualPlural
Firstkaṇṭhyāsam kaṇṭhyāsva kaṇṭhyāsma
Secondkaṇṭhyāḥ kaṇṭhyāstam kaṇṭhyāsta
Thirdkaṇṭhyāt kaṇṭhyāstām kaṇṭhyāsuḥ

Participles

Past Passive Participle
kaṇṭhita m. n. kaṇṭhitā f.

Past Active Participle
kaṇṭhitavat m. n. kaṇṭhitavatī f.

Present Active Participle
kaṇṭhat m. n. kaṇṭhantī f.

Present Middle Participle
kaṇṭhamāna m. n. kaṇṭhamānā f.

Present Passive Participle
kaṇṭhyamāna m. n. kaṇṭhyamānā f.

Future Active Participle
kaṇṭhiṣyat m. n. kaṇṭhiṣyantī f.

Future Middle Participle
kaṇṭhiṣyamāṇa m. n. kaṇṭhiṣyamāṇā f.

Future Passive Participle
kaṇṭhitavya m. n. kaṇṭhitavyā f.

Future Passive Participle
kaṇṭhya m. n. kaṇṭhyā f.

Future Passive Participle
kaṇṭhanīya m. n. kaṇṭhanīyā f.

Perfect Active Participle
cakaṇṭhvas m. n. cakaṇṭhuṣī f.

Perfect Middle Participle
cakaṇṭhāna m. n. cakaṇṭhānā f.

Indeclinable forms

Infinitive
kaṇṭhitum

Absolutive
kaṇṭhitvā

Absolutive
-kaṇṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria