Declension table of ?kaṇṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhiṣyamāṇaḥ kaṇṭhiṣyamāṇau kaṇṭhiṣyamāṇāḥ
Vocativekaṇṭhiṣyamāṇa kaṇṭhiṣyamāṇau kaṇṭhiṣyamāṇāḥ
Accusativekaṇṭhiṣyamāṇam kaṇṭhiṣyamāṇau kaṇṭhiṣyamāṇān
Instrumentalkaṇṭhiṣyamāṇena kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇaiḥ kaṇṭhiṣyamāṇebhiḥ
Dativekaṇṭhiṣyamāṇāya kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇebhyaḥ
Ablativekaṇṭhiṣyamāṇāt kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇebhyaḥ
Genitivekaṇṭhiṣyamāṇasya kaṇṭhiṣyamāṇayoḥ kaṇṭhiṣyamāṇānām
Locativekaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇayoḥ kaṇṭhiṣyamāṇeṣu

Compound kaṇṭhiṣyamāṇa -

Adverb -kaṇṭhiṣyamāṇam -kaṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria