Declension table of ?kaṇṭhamāna

Deva

NeuterSingularDualPlural
Nominativekaṇṭhamānam kaṇṭhamāne kaṇṭhamānāni
Vocativekaṇṭhamāna kaṇṭhamāne kaṇṭhamānāni
Accusativekaṇṭhamānam kaṇṭhamāne kaṇṭhamānāni
Instrumentalkaṇṭhamānena kaṇṭhamānābhyām kaṇṭhamānaiḥ
Dativekaṇṭhamānāya kaṇṭhamānābhyām kaṇṭhamānebhyaḥ
Ablativekaṇṭhamānāt kaṇṭhamānābhyām kaṇṭhamānebhyaḥ
Genitivekaṇṭhamānasya kaṇṭhamānayoḥ kaṇṭhamānānām
Locativekaṇṭhamāne kaṇṭhamānayoḥ kaṇṭhamāneṣu

Compound kaṇṭhamāna -

Adverb -kaṇṭhamānam -kaṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria