Declension table of ?kaṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhiṣyamāṇā kaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇāḥ
Vocativekaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇāḥ
Accusativekaṇṭhiṣyamāṇām kaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇāḥ
Instrumentalkaṇṭhiṣyamāṇayā kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇābhiḥ
Dativekaṇṭhiṣyamāṇāyai kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇābhyaḥ
Ablativekaṇṭhiṣyamāṇāyāḥ kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇābhyaḥ
Genitivekaṇṭhiṣyamāṇāyāḥ kaṇṭhiṣyamāṇayoḥ kaṇṭhiṣyamāṇānām
Locativekaṇṭhiṣyamāṇāyām kaṇṭhiṣyamāṇayoḥ kaṇṭhiṣyamāṇāsu

Adverb -kaṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria