Declension table of ?cakaṇṭhānā

Deva

FeminineSingularDualPlural
Nominativecakaṇṭhānā cakaṇṭhāne cakaṇṭhānāḥ
Vocativecakaṇṭhāne cakaṇṭhāne cakaṇṭhānāḥ
Accusativecakaṇṭhānām cakaṇṭhāne cakaṇṭhānāḥ
Instrumentalcakaṇṭhānayā cakaṇṭhānābhyām cakaṇṭhānābhiḥ
Dativecakaṇṭhānāyai cakaṇṭhānābhyām cakaṇṭhānābhyaḥ
Ablativecakaṇṭhānāyāḥ cakaṇṭhānābhyām cakaṇṭhānābhyaḥ
Genitivecakaṇṭhānāyāḥ cakaṇṭhānayoḥ cakaṇṭhānānām
Locativecakaṇṭhānāyām cakaṇṭhānayoḥ cakaṇṭhānāsu

Adverb -cakaṇṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria