Declension table of ?cakaṇṭhāna

Deva

NeuterSingularDualPlural
Nominativecakaṇṭhānam cakaṇṭhāne cakaṇṭhānāni
Vocativecakaṇṭhāna cakaṇṭhāne cakaṇṭhānāni
Accusativecakaṇṭhānam cakaṇṭhāne cakaṇṭhānāni
Instrumentalcakaṇṭhānena cakaṇṭhānābhyām cakaṇṭhānaiḥ
Dativecakaṇṭhānāya cakaṇṭhānābhyām cakaṇṭhānebhyaḥ
Ablativecakaṇṭhānāt cakaṇṭhānābhyām cakaṇṭhānebhyaḥ
Genitivecakaṇṭhānasya cakaṇṭhānayoḥ cakaṇṭhānānām
Locativecakaṇṭhāne cakaṇṭhānayoḥ cakaṇṭhāneṣu

Compound cakaṇṭhāna -

Adverb -cakaṇṭhānam -cakaṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria