Declension table of ?cakaṇṭhvas

Deva

NeuterSingularDualPlural
Nominativecakaṇṭhvat cakaṇṭhuṣī cakaṇṭhvāṃsi
Vocativecakaṇṭhvat cakaṇṭhuṣī cakaṇṭhvāṃsi
Accusativecakaṇṭhvat cakaṇṭhuṣī cakaṇṭhvāṃsi
Instrumentalcakaṇṭhuṣā cakaṇṭhvadbhyām cakaṇṭhvadbhiḥ
Dativecakaṇṭhuṣe cakaṇṭhvadbhyām cakaṇṭhvadbhyaḥ
Ablativecakaṇṭhuṣaḥ cakaṇṭhvadbhyām cakaṇṭhvadbhyaḥ
Genitivecakaṇṭhuṣaḥ cakaṇṭhuṣoḥ cakaṇṭhuṣām
Locativecakaṇṭhuṣi cakaṇṭhuṣoḥ cakaṇṭhvatsu

Compound cakaṇṭhvat -

Adverb -cakaṇṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria