Declension table of ?kaṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativekaṇṭhyamānam kaṇṭhyamāne kaṇṭhyamānāni
Vocativekaṇṭhyamāna kaṇṭhyamāne kaṇṭhyamānāni
Accusativekaṇṭhyamānam kaṇṭhyamāne kaṇṭhyamānāni
Instrumentalkaṇṭhyamānena kaṇṭhyamānābhyām kaṇṭhyamānaiḥ
Dativekaṇṭhyamānāya kaṇṭhyamānābhyām kaṇṭhyamānebhyaḥ
Ablativekaṇṭhyamānāt kaṇṭhyamānābhyām kaṇṭhyamānebhyaḥ
Genitivekaṇṭhyamānasya kaṇṭhyamānayoḥ kaṇṭhyamānānām
Locativekaṇṭhyamāne kaṇṭhyamānayoḥ kaṇṭhyamāneṣu

Compound kaṇṭhyamāna -

Adverb -kaṇṭhyamānam -kaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria