Declension table of ?kaṇṭhat

Deva

NeuterSingularDualPlural
Nominativekaṇṭhat kaṇṭhantī kaṇṭhatī kaṇṭhanti
Vocativekaṇṭhat kaṇṭhantī kaṇṭhatī kaṇṭhanti
Accusativekaṇṭhat kaṇṭhantī kaṇṭhatī kaṇṭhanti
Instrumentalkaṇṭhatā kaṇṭhadbhyām kaṇṭhadbhiḥ
Dativekaṇṭhate kaṇṭhadbhyām kaṇṭhadbhyaḥ
Ablativekaṇṭhataḥ kaṇṭhadbhyām kaṇṭhadbhyaḥ
Genitivekaṇṭhataḥ kaṇṭhatoḥ kaṇṭhatām
Locativekaṇṭhati kaṇṭhatoḥ kaṇṭhatsu

Adverb -kaṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria