Declension table of ?kaṇṭhantī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhantī kaṇṭhantyau kaṇṭhantyaḥ
Vocativekaṇṭhanti kaṇṭhantyau kaṇṭhantyaḥ
Accusativekaṇṭhantīm kaṇṭhantyau kaṇṭhantīḥ
Instrumentalkaṇṭhantyā kaṇṭhantībhyām kaṇṭhantībhiḥ
Dativekaṇṭhantyai kaṇṭhantībhyām kaṇṭhantībhyaḥ
Ablativekaṇṭhantyāḥ kaṇṭhantībhyām kaṇṭhantībhyaḥ
Genitivekaṇṭhantyāḥ kaṇṭhantyoḥ kaṇṭhantīnām
Locativekaṇṭhantyām kaṇṭhantyoḥ kaṇṭhantīṣu

Compound kaṇṭhanti - kaṇṭhantī -

Adverb -kaṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria