Declension table of ?kaṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhiṣyantī kaṇṭhiṣyantyau kaṇṭhiṣyantyaḥ
Vocativekaṇṭhiṣyanti kaṇṭhiṣyantyau kaṇṭhiṣyantyaḥ
Accusativekaṇṭhiṣyantīm kaṇṭhiṣyantyau kaṇṭhiṣyantīḥ
Instrumentalkaṇṭhiṣyantyā kaṇṭhiṣyantībhyām kaṇṭhiṣyantībhiḥ
Dativekaṇṭhiṣyantyai kaṇṭhiṣyantībhyām kaṇṭhiṣyantībhyaḥ
Ablativekaṇṭhiṣyantyāḥ kaṇṭhiṣyantībhyām kaṇṭhiṣyantībhyaḥ
Genitivekaṇṭhiṣyantyāḥ kaṇṭhiṣyantyoḥ kaṇṭhiṣyantīnām
Locativekaṇṭhiṣyantyām kaṇṭhiṣyantyoḥ kaṇṭhiṣyantīṣu

Compound kaṇṭhiṣyanti - kaṇṭhiṣyantī -

Adverb -kaṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria