Declension table of ?cakaṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativecakaṇṭhuṣī cakaṇṭhuṣyau cakaṇṭhuṣyaḥ
Vocativecakaṇṭhuṣi cakaṇṭhuṣyau cakaṇṭhuṣyaḥ
Accusativecakaṇṭhuṣīm cakaṇṭhuṣyau cakaṇṭhuṣīḥ
Instrumentalcakaṇṭhuṣyā cakaṇṭhuṣībhyām cakaṇṭhuṣībhiḥ
Dativecakaṇṭhuṣyai cakaṇṭhuṣībhyām cakaṇṭhuṣībhyaḥ
Ablativecakaṇṭhuṣyāḥ cakaṇṭhuṣībhyām cakaṇṭhuṣībhyaḥ
Genitivecakaṇṭhuṣyāḥ cakaṇṭhuṣyoḥ cakaṇṭhuṣīṇām
Locativecakaṇṭhuṣyām cakaṇṭhuṣyoḥ cakaṇṭhuṣīṣu

Compound cakaṇṭhuṣi - cakaṇṭhuṣī -

Adverb -cakaṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria