Declension table of ?kaṇṭhitā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhitā kaṇṭhite kaṇṭhitāḥ
Vocativekaṇṭhite kaṇṭhite kaṇṭhitāḥ
Accusativekaṇṭhitām kaṇṭhite kaṇṭhitāḥ
Instrumentalkaṇṭhitayā kaṇṭhitābhyām kaṇṭhitābhiḥ
Dativekaṇṭhitāyai kaṇṭhitābhyām kaṇṭhitābhyaḥ
Ablativekaṇṭhitāyāḥ kaṇṭhitābhyām kaṇṭhitābhyaḥ
Genitivekaṇṭhitāyāḥ kaṇṭhitayoḥ kaṇṭhitānām
Locativekaṇṭhitāyām kaṇṭhitayoḥ kaṇṭhitāsu

Adverb -kaṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria