Declension table of ?kaṇṭhitavyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhitavyā kaṇṭhitavye kaṇṭhitavyāḥ
Vocativekaṇṭhitavye kaṇṭhitavye kaṇṭhitavyāḥ
Accusativekaṇṭhitavyām kaṇṭhitavye kaṇṭhitavyāḥ
Instrumentalkaṇṭhitavyayā kaṇṭhitavyābhyām kaṇṭhitavyābhiḥ
Dativekaṇṭhitavyāyai kaṇṭhitavyābhyām kaṇṭhitavyābhyaḥ
Ablativekaṇṭhitavyāyāḥ kaṇṭhitavyābhyām kaṇṭhitavyābhyaḥ
Genitivekaṇṭhitavyāyāḥ kaṇṭhitavyayoḥ kaṇṭhitavyānām
Locativekaṇṭhitavyāyām kaṇṭhitavyayoḥ kaṇṭhitavyāsu

Adverb -kaṇṭhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria