Declension table of ?kaṇṭhitavya

Deva

NeuterSingularDualPlural
Nominativekaṇṭhitavyam kaṇṭhitavye kaṇṭhitavyāni
Vocativekaṇṭhitavya kaṇṭhitavye kaṇṭhitavyāni
Accusativekaṇṭhitavyam kaṇṭhitavye kaṇṭhitavyāni
Instrumentalkaṇṭhitavyena kaṇṭhitavyābhyām kaṇṭhitavyaiḥ
Dativekaṇṭhitavyāya kaṇṭhitavyābhyām kaṇṭhitavyebhyaḥ
Ablativekaṇṭhitavyāt kaṇṭhitavyābhyām kaṇṭhitavyebhyaḥ
Genitivekaṇṭhitavyasya kaṇṭhitavyayoḥ kaṇṭhitavyānām
Locativekaṇṭhitavye kaṇṭhitavyayoḥ kaṇṭhitavyeṣu

Compound kaṇṭhitavya -

Adverb -kaṇṭhitavyam -kaṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria