Conjugation tables of jṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjarāmi jarāvaḥ jarāmaḥ
Secondjarasi jarathaḥ jaratha
Thirdjarati jarataḥ jaranti


MiddleSingularDualPlural
Firstjare jarāvahe jarāmahe
Secondjarase jarethe jaradhve
Thirdjarate jarete jarante


PassiveSingularDualPlural
Firstjīrye jīryāvahe jīryāmahe
Secondjīryase jīryethe jīryadhve
Thirdjīryate jīryete jīryante


Imperfect

ActiveSingularDualPlural
Firstajaram ajarāva ajarāma
Secondajaraḥ ajaratam ajarata
Thirdajarat ajaratām ajaran


MiddleSingularDualPlural
Firstajare ajarāvahi ajarāmahi
Secondajarathāḥ ajarethām ajaradhvam
Thirdajarata ajaretām ajaranta


PassiveSingularDualPlural
Firstajīrye ajīryāvahi ajīryāmahi
Secondajīryathāḥ ajīryethām ajīryadhvam
Thirdajīryata ajīryetām ajīryanta


Optative

ActiveSingularDualPlural
Firstjareyam jareva jarema
Secondjareḥ jaretam jareta
Thirdjaret jaretām jareyuḥ


MiddleSingularDualPlural
Firstjareya jarevahi jaremahi
Secondjarethāḥ jareyāthām jaredhvam
Thirdjareta jareyātām jareran


PassiveSingularDualPlural
Firstjīryeya jīryevahi jīryemahi
Secondjīryethāḥ jīryeyāthām jīryedhvam
Thirdjīryeta jīryeyātām jīryeran


Imperative

ActiveSingularDualPlural
Firstjarāṇi jarāva jarāma
Secondjara jaratam jarata
Thirdjaratu jaratām jarantu


MiddleSingularDualPlural
Firstjarai jarāvahai jarāmahai
Secondjarasva jarethām jaradhvam
Thirdjaratām jaretām jarantām


PassiveSingularDualPlural
Firstjīryai jīryāvahai jīryāmahai
Secondjīryasva jīryethām jīryadhvam
Thirdjīryatām jīryetām jīryantām


Future

ActiveSingularDualPlural
Firstjarīṣyāmi jariṣyāmi jarīṣyāvaḥ jariṣyāvaḥ jarīṣyāmaḥ jariṣyāmaḥ
Secondjarīṣyasi jariṣyasi jarīṣyathaḥ jariṣyathaḥ jarīṣyatha jariṣyatha
Thirdjarīṣyati jariṣyati jarīṣyataḥ jariṣyataḥ jarīṣyanti jariṣyanti


MiddleSingularDualPlural
Firstjarīṣye jariṣye jarīṣyāvahe jariṣyāvahe jarīṣyāmahe jariṣyāmahe
Secondjarīṣyase jariṣyase jarīṣyethe jariṣyethe jarīṣyadhve jariṣyadhve
Thirdjarīṣyate jariṣyate jarīṣyete jariṣyete jarīṣyante jariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjarītāsmi jaritāsmi jarītāsvaḥ jaritāsvaḥ jarītāsmaḥ jaritāsmaḥ
Secondjarītāsi jaritāsi jarītāsthaḥ jaritāsthaḥ jarītāstha jaritāstha
Thirdjarītā jaritā jarītārau jaritārau jarītāraḥ jaritāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāra jajara jajariva jajarima
Secondjajaritha jajarathuḥ jajara
Thirdjajāra jajaratuḥ jajaruḥ


MiddleSingularDualPlural
Firstjajare jajarivahe jajarimahe
Secondjajariṣe jajarāthe jajaridhve
Thirdjajare jajarāte jajarire


Benedictive

ActiveSingularDualPlural
Firstjīryāsam jīryāsva jīryāsma
Secondjīryāḥ jīryāstam jīryāsta
Thirdjīryāt jīryāstām jīryāsuḥ

Participles

Past Passive Participle
jīrṇa m. n. jīrṇā f.

Past Active Participle
jīrṇavat m. n. jīrṇavatī f.

Present Active Participle
jarat m. n. jaratī f.

Present Middle Participle
jaramāṇa m. n. jaramāṇā f.

Present Passive Participle
jīryamāṇa m. n. jīryamāṇā f.

Future Active Participle
jariṣyat m. n. jariṣyantī f.

Future Active Participle
jarīṣyat m. n. jarīṣyantī f.

Future Middle Participle
jarīṣyamāṇa m. n. jarīṣyamāṇā f.

Future Middle Participle
jariṣyamāṇa m. n. jariṣyamāṇā f.

Future Passive Participle
jaritavya m. n. jaritavyā f.

Future Passive Participle
jarītavya m. n. jarītavyā f.

Future Passive Participle
jārya m. n. jāryā f.

Future Passive Participle
jaraṇīya m. n. jaraṇīyā f.

Perfect Active Participle
jajarvas m. n. jajaruṣī f.

Perfect Middle Participle
jajarāṇa m. n. jajarāṇā f.

Indeclinable forms

Infinitive
jarītum

Infinitive
jaritum

Absolutive
jīrtvā

Absolutive
-jīrya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjarayāmi jarayāvaḥ jarayāmaḥ
Secondjarayasi jarayathaḥ jarayatha
Thirdjarayati jarayataḥ jarayanti


MiddleSingularDualPlural
Firstjaraye jarayāvahe jarayāmahe
Secondjarayase jarayethe jarayadhve
Thirdjarayate jarayete jarayante


PassiveSingularDualPlural
Firstjarye jaryāvahe jaryāmahe
Secondjaryase jaryethe jaryadhve
Thirdjaryate jaryete jaryante


Imperfect

ActiveSingularDualPlural
Firstajarayam ajarayāva ajarayāma
Secondajarayaḥ ajarayatam ajarayata
Thirdajarayat ajarayatām ajarayan


MiddleSingularDualPlural
Firstajaraye ajarayāvahi ajarayāmahi
Secondajarayathāḥ ajarayethām ajarayadhvam
Thirdajarayata ajarayetām ajarayanta


PassiveSingularDualPlural
Firstajarye ajaryāvahi ajaryāmahi
Secondajaryathāḥ ajaryethām ajaryadhvam
Thirdajaryata ajaryetām ajaryanta


Optative

ActiveSingularDualPlural
Firstjarayeyam jarayeva jarayema
Secondjarayeḥ jarayetam jarayeta
Thirdjarayet jarayetām jarayeyuḥ


MiddleSingularDualPlural
Firstjarayeya jarayevahi jarayemahi
Secondjarayethāḥ jarayeyāthām jarayedhvam
Thirdjarayeta jarayeyātām jarayeran


PassiveSingularDualPlural
Firstjaryeya jaryevahi jaryemahi
Secondjaryethāḥ jaryeyāthām jaryedhvam
Thirdjaryeta jaryeyātām jaryeran


Imperative

ActiveSingularDualPlural
Firstjarayāṇi jarayāva jarayāma
Secondjaraya jarayatam jarayata
Thirdjarayatu jarayatām jarayantu


MiddleSingularDualPlural
Firstjarayai jarayāvahai jarayāmahai
Secondjarayasva jarayethām jarayadhvam
Thirdjarayatām jarayetām jarayantām


PassiveSingularDualPlural
Firstjaryai jaryāvahai jaryāmahai
Secondjaryasva jaryethām jaryadhvam
Thirdjaryatām jaryetām jaryantām


Future

ActiveSingularDualPlural
Firstjarayiṣyāmi jarayiṣyāvaḥ jarayiṣyāmaḥ
Secondjarayiṣyasi jarayiṣyathaḥ jarayiṣyatha
Thirdjarayiṣyati jarayiṣyataḥ jarayiṣyanti


MiddleSingularDualPlural
Firstjarayiṣye jarayiṣyāvahe jarayiṣyāmahe
Secondjarayiṣyase jarayiṣyethe jarayiṣyadhve
Thirdjarayiṣyate jarayiṣyete jarayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjarayitāsmi jarayitāsvaḥ jarayitāsmaḥ
Secondjarayitāsi jarayitāsthaḥ jarayitāstha
Thirdjarayitā jarayitārau jarayitāraḥ

Participles

Past Passive Participle
jarita m. n. jaritā f.

Past Active Participle
jaritavat m. n. jaritavatī f.

Present Active Participle
jarayat m. n. jarayatī f.

Present Middle Participle
jarayamāṇa m. n. jarayamāṇā f.

Present Passive Participle
jaryamāṇa m. n. jaryamāṇā f.

Future Active Participle
jarayiṣyat m. n. jarayiṣyantī f.

Future Middle Participle
jarayiṣyamāṇa m. n. jarayiṣyamāṇā f.

Future Passive Participle
jarya m. n. jaryā f.

Future Passive Participle
jaraṇīya m. n. jaraṇīyā f.

Future Passive Participle
jarayitavya m. n. jarayitavyā f.

Indeclinable forms

Infinitive
jarayitum

Absolutive
jarayitvā

Absolutive
-jarya

Periphrastic Perfect
jarayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria