Declension table of ?jaritavatī

Deva

FeminineSingularDualPlural
Nominativejaritavatī jaritavatyau jaritavatyaḥ
Vocativejaritavati jaritavatyau jaritavatyaḥ
Accusativejaritavatīm jaritavatyau jaritavatīḥ
Instrumentaljaritavatyā jaritavatībhyām jaritavatībhiḥ
Dativejaritavatyai jaritavatībhyām jaritavatībhyaḥ
Ablativejaritavatyāḥ jaritavatībhyām jaritavatībhyaḥ
Genitivejaritavatyāḥ jaritavatyoḥ jaritavatīnām
Locativejaritavatyām jaritavatyoḥ jaritavatīṣu

Compound jaritavati - jaritavatī -

Adverb -jaritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria