Declension table of ?jarayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejarayiṣyamāṇam jarayiṣyamāṇe jarayiṣyamāṇāni
Vocativejarayiṣyamāṇa jarayiṣyamāṇe jarayiṣyamāṇāni
Accusativejarayiṣyamāṇam jarayiṣyamāṇe jarayiṣyamāṇāni
Instrumentaljarayiṣyamāṇena jarayiṣyamāṇābhyām jarayiṣyamāṇaiḥ
Dativejarayiṣyamāṇāya jarayiṣyamāṇābhyām jarayiṣyamāṇebhyaḥ
Ablativejarayiṣyamāṇāt jarayiṣyamāṇābhyām jarayiṣyamāṇebhyaḥ
Genitivejarayiṣyamāṇasya jarayiṣyamāṇayoḥ jarayiṣyamāṇānām
Locativejarayiṣyamāṇe jarayiṣyamāṇayoḥ jarayiṣyamāṇeṣu

Compound jarayiṣyamāṇa -

Adverb -jarayiṣyamāṇam -jarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria